ये धारयन्ति हृदये लिङ्ग चिद्रूपमैश्वरम् । न तेषां पुनरावृत्तिर्घोरसंसारमण्डले ॥ ४२ ॥
ये धारयन्ति हृदये लिङ्ग चिद्रूपमैश्वरम् । न तेषां पुनरावृत्तिर्घोरसंसारमण्डले ॥ ४२ ॥
[ सूत्र- सिद्धान्त शिखामणि ]
अर्थ:- जो लोग अपने हृदय में चिद्रूप शिवलिङ्ग का धारण करते हैं उनका घोर संसारमण्डल में पुनर्जन्म नहीं होता ॥ ४२ ॥
©शौर्यनाथ शैव।( ISSGT)
International Shiva Shakti Gyan Tirtha - ISSGT

Comments
Post a Comment