" सम्पूर्णं जगत् केवलं भगवतः शिवात् एव अस्ति। मयि अपि शिवः अस्ति, त्वयि अपि शिवः अस्ति।
सम्पूर्ण जगत् केवलं भगवतः शिवात् एव अस्ति। मयि अपि शिवः अस्ति, त्वयि अपि शिवः अस्ति।
- भगवान शिव से ही संपूर्ण ब्रह्मांड का अस्तित्व है। मुझमें भी शिव हैं, तुममें भी शिव हैं।🌷
© शौर्यनाथ शैव। ( ISSGT )

Comments
Post a Comment